A 1215-21 Yantrasaṃskārapaddhati
Manuscript culture infobox
Filmed in: A 1215/21
Title: Yantrasaṃskārapaddhati
Dimensions: 18.2 x 12 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8061
Remarks:
Reel No. A 1215-21
Inventory No. 106931
Title Yantrasaṃskārapaddhati
Remarks OR Yantrasaṃskāraprayoga
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.2 x 12 cm
Binding Hole(s) none
Folios 2
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviated title yaṃ.saṃ. and in the lower right-hand margin under rāmaḥ
Place of Deposit NAK
Accession No. 5/8061
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || atha yantrasaṃskāraprayogaḥ || tantrasāre || kṛtanityakriyaḥ svastivācanapūrvakaṃ saṃkalpaṃ kuryyāt || adyetyādi, amukagotraḥ śrīamukaśarmā, amukadevatāyāḥ pūjārthaṃ, amukayaṃtrasaṃskāram ahaṃ kariṣye,|| tataḥ paṃcagavyaṃ samānīya hauṃm iti maṃtreṇa aṣṭottaraśatam abhimaṃtrya, praṇavena yaṃtraṃ tasmin kṣipet, (fol. 1r1–6)
End
tataḥ paṭṭasūtrādikaṃ datvā, aṣṭottarasahasraṃ 1008 | śatam aṣṭottaraṃ vā japtvā śaktaś cet baliṃ dadyāt || tato ṣṭaśataṃ homaṃ kuryyāt || pratyāhutisaṃpātaṃ dadyāt || homāśaktau dviguṇajapaḥ kāryyaḥ || tato brāhmaṇabhojanam ||tato dakṣiṇāṃ datvā 'chidrāvadhāraṇaṃ kuryyāt || (fol. 2r2–7)
Colophon
iti yaṃtrasaṃskārapaddhatiḥ ||
taṃtrapradīpe ||
phale bhittau tathā paṭṭe sthāpayed yaṃtram īśvarīm ||
dhanadhānyaputrapautrayaśaāyūṃṣi muñcati ||
anyatrāpi ||
na bhittau sthāpayed ya[ṃ]traṃ na paṭṭe [[na]] phale tathā ||
śapane vai mahādevī putrapautragṛhādiṣu
iti śubhaṃ || (fol. 2r7–10, and right margin)
Microfilm Details
Reel No. A 1215/21
Date of Filming 17-04-1987
Exposures 5
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 10-09-2013