A 1215-21 Yantrasaṃskārapaddhati

Manuscript culture infobox

Filmed in: A 1215/21
Title: Yantrasaṃskārapaddhati
Dimensions: 18.2 x 12 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8061
Remarks:

Reel No. A 1215-21

Inventory No. 106931

Title Yantrasaṃskārapaddhati

Remarks OR Yantrasaṃskāraprayoga

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.2 x 12 cm

Binding Hole(s) none

Folios 2

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title yaṃ.saṃ. and in the lower right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 5/8061

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha yantrasaṃskāraprayogaḥ || tantrasāre || kṛtanityakriyaḥ svastivācanapūrvakaṃ saṃkalpaṃ kuryyāt || adyetyādi, amukagotraḥ śrīamukaśarmā, amukadevatāyāḥ pūjārthaṃ, amukayaṃtrasaṃskāram ahaṃ kariṣye,|| tataḥ paṃcagavyaṃ samānīya hauṃm iti maṃtreṇa aṣṭottaraśatam abhimaṃtrya, praṇavena yaṃtraṃ tasmin kṣipet, (fol. 1r1–6)

End

tataḥ paṭṭasūtrādikaṃ datvā, aṣṭottarasahasraṃ 1008 | śatam aṣṭottaraṃ vā japtvā śaktaś cet baliṃ dadyāt || tato ṣṭaśataṃ homaṃ kuryyāt || pratyāhutisaṃpātaṃ dadyāt || homāśaktau dviguṇajapaḥ kāryyaḥ || tato brāhmaṇabhojanam ||tato dakṣiṇāṃ datvā 'chidrāvadhāraṇaṃ kuryyāt || (fol. 2r2–7)

Colophon

iti yaṃtrasaṃskārapaddhatiḥ ||

taṃtrapradīpe ||
phale bhittau tathā paṭṭe sthāpayed yaṃtram īśvarīm ||
dhanadhānyaputrapautrayaśaāyūṃṣi muñcati ||

anyatrāpi ||
na bhittau sthāpayed ya[ṃ]traṃ na paṭṭe [[na]] phale tathā ||
śapane vai mahādevī putrapautragṛhādiṣu

iti śubhaṃ || (fol. 2r7–10, and right margin)

Microfilm Details

Reel No. A 1215/21

Date of Filming 17-04-1987

Exposures 5

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 10-09-2013